Declension table of ?mokṣabhāj

Deva

MasculineSingularDualPlural
Nominativemokṣabhāk mokṣabhājau mokṣabhājaḥ
Vocativemokṣabhāk mokṣabhājau mokṣabhājaḥ
Accusativemokṣabhājam mokṣabhājau mokṣabhājaḥ
Instrumentalmokṣabhājā mokṣabhāgbhyām mokṣabhāgbhiḥ
Dativemokṣabhāje mokṣabhāgbhyām mokṣabhāgbhyaḥ
Ablativemokṣabhājaḥ mokṣabhāgbhyām mokṣabhāgbhyaḥ
Genitivemokṣabhājaḥ mokṣabhājoḥ mokṣabhājām
Locativemokṣabhāji mokṣabhājoḥ mokṣabhākṣu

Compound mokṣabhāk -

Adverb -mokṣabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria