Declension table of ?mokṣabhāgīyā

Deva

FeminineSingularDualPlural
Nominativemokṣabhāgīyā mokṣabhāgīye mokṣabhāgīyāḥ
Vocativemokṣabhāgīye mokṣabhāgīye mokṣabhāgīyāḥ
Accusativemokṣabhāgīyām mokṣabhāgīye mokṣabhāgīyāḥ
Instrumentalmokṣabhāgīyayā mokṣabhāgīyābhyām mokṣabhāgīyābhiḥ
Dativemokṣabhāgīyāyai mokṣabhāgīyābhyām mokṣabhāgīyābhyaḥ
Ablativemokṣabhāgīyāyāḥ mokṣabhāgīyābhyām mokṣabhāgīyābhyaḥ
Genitivemokṣabhāgīyāyāḥ mokṣabhāgīyayoḥ mokṣabhāgīyāṇām
Locativemokṣabhāgīyāyām mokṣabhāgīyayoḥ mokṣabhāgīyāsu

Adverb -mokṣabhāgīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria