Declension table of ?mokṣabhāgīya

Deva

MasculineSingularDualPlural
Nominativemokṣabhāgīyaḥ mokṣabhāgīyau mokṣabhāgīyāḥ
Vocativemokṣabhāgīya mokṣabhāgīyau mokṣabhāgīyāḥ
Accusativemokṣabhāgīyam mokṣabhāgīyau mokṣabhāgīyān
Instrumentalmokṣabhāgīyeṇa mokṣabhāgīyābhyām mokṣabhāgīyaiḥ mokṣabhāgīyebhiḥ
Dativemokṣabhāgīyāya mokṣabhāgīyābhyām mokṣabhāgīyebhyaḥ
Ablativemokṣabhāgīyāt mokṣabhāgīyābhyām mokṣabhāgīyebhyaḥ
Genitivemokṣabhāgīyasya mokṣabhāgīyayoḥ mokṣabhāgīyāṇām
Locativemokṣabhāgīye mokṣabhāgīyayoḥ mokṣabhāgīyeṣu

Compound mokṣabhāgīya -

Adverb -mokṣabhāgīyam -mokṣabhāgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria