Declension table of ?mokṣāvalambin

Deva

MasculineSingularDualPlural
Nominativemokṣāvalambī mokṣāvalambinau mokṣāvalambinaḥ
Vocativemokṣāvalambin mokṣāvalambinau mokṣāvalambinaḥ
Accusativemokṣāvalambinam mokṣāvalambinau mokṣāvalambinaḥ
Instrumentalmokṣāvalambinā mokṣāvalambibhyām mokṣāvalambibhiḥ
Dativemokṣāvalambine mokṣāvalambibhyām mokṣāvalambibhyaḥ
Ablativemokṣāvalambinaḥ mokṣāvalambibhyām mokṣāvalambibhyaḥ
Genitivemokṣāvalambinaḥ mokṣāvalambinoḥ mokṣāvalambinām
Locativemokṣāvalambini mokṣāvalambinoḥ mokṣāvalambiṣu

Compound mokṣāvalambi -

Adverb -mokṣāvalambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria