Declension table of ?mokṣāntaraṅgā

Deva

FeminineSingularDualPlural
Nominativemokṣāntaraṅgā mokṣāntaraṅge mokṣāntaraṅgāḥ
Vocativemokṣāntaraṅge mokṣāntaraṅge mokṣāntaraṅgāḥ
Accusativemokṣāntaraṅgām mokṣāntaraṅge mokṣāntaraṅgāḥ
Instrumentalmokṣāntaraṅgayā mokṣāntaraṅgābhyām mokṣāntaraṅgābhiḥ
Dativemokṣāntaraṅgāyai mokṣāntaraṅgābhyām mokṣāntaraṅgābhyaḥ
Ablativemokṣāntaraṅgāyāḥ mokṣāntaraṅgābhyām mokṣāntaraṅgābhyaḥ
Genitivemokṣāntaraṅgāyāḥ mokṣāntaraṅgayoḥ mokṣāntaraṅgāṇām
Locativemokṣāntaraṅgāyām mokṣāntaraṅgayoḥ mokṣāntaraṅgāsu

Adverb -mokṣāntaraṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria