Declension table of ?mokṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemokṣaṇīyaḥ mokṣaṇīyau mokṣaṇīyāḥ
Vocativemokṣaṇīya mokṣaṇīyau mokṣaṇīyāḥ
Accusativemokṣaṇīyam mokṣaṇīyau mokṣaṇīyān
Instrumentalmokṣaṇīyena mokṣaṇīyābhyām mokṣaṇīyaiḥ mokṣaṇīyebhiḥ
Dativemokṣaṇīyāya mokṣaṇīyābhyām mokṣaṇīyebhyaḥ
Ablativemokṣaṇīyāt mokṣaṇīyābhyām mokṣaṇīyebhyaḥ
Genitivemokṣaṇīyasya mokṣaṇīyayoḥ mokṣaṇīyānām
Locativemokṣaṇīye mokṣaṇīyayoḥ mokṣaṇīyeṣu

Compound mokṣaṇīya -

Adverb -mokṣaṇīyam -mokṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria