Declension table of ?mokṣaṇī

Deva

FeminineSingularDualPlural
Nominativemokṣaṇī mokṣaṇyau mokṣaṇyaḥ
Vocativemokṣaṇi mokṣaṇyau mokṣaṇyaḥ
Accusativemokṣaṇīm mokṣaṇyau mokṣaṇīḥ
Instrumentalmokṣaṇyā mokṣaṇībhyām mokṣaṇībhiḥ
Dativemokṣaṇyai mokṣaṇībhyām mokṣaṇībhyaḥ
Ablativemokṣaṇyāḥ mokṣaṇībhyām mokṣaṇībhyaḥ
Genitivemokṣaṇyāḥ mokṣaṇyoḥ mokṣaṇīnām
Locativemokṣaṇyām mokṣaṇyoḥ mokṣaṇīṣu

Compound mokṣaṇi - mokṣaṇī -

Adverb -mokṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria