Declension table of mokṣaṇa

Deva

MasculineSingularDualPlural
Nominativemokṣaṇaḥ mokṣaṇau mokṣaṇāḥ
Vocativemokṣaṇa mokṣaṇau mokṣaṇāḥ
Accusativemokṣaṇam mokṣaṇau mokṣaṇān
Instrumentalmokṣaṇena mokṣaṇābhyām mokṣaṇaiḥ mokṣaṇebhiḥ
Dativemokṣaṇāya mokṣaṇābhyām mokṣaṇebhyaḥ
Ablativemokṣaṇāt mokṣaṇābhyām mokṣaṇebhyaḥ
Genitivemokṣaṇasya mokṣaṇayoḥ mokṣaṇānām
Locativemokṣaṇe mokṣaṇayoḥ mokṣaṇeṣu

Compound mokṣaṇa -

Adverb -mokṣaṇam -mokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria