Declension table of ?mohitā

Deva

FeminineSingularDualPlural
Nominativemohitā mohite mohitāḥ
Vocativemohite mohite mohitāḥ
Accusativemohitām mohite mohitāḥ
Instrumentalmohitayā mohitābhyām mohitābhiḥ
Dativemohitāyai mohitābhyām mohitābhyaḥ
Ablativemohitāyāḥ mohitābhyām mohitābhyaḥ
Genitivemohitāyāḥ mohitayoḥ mohitānām
Locativemohitāyām mohitayoḥ mohitāsu

Adverb -mohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria