Declension table of ?mohinīrājasahasranāmāvalī

Deva

FeminineSingularDualPlural
Nominativemohinīrājasahasranāmāvalī mohinīrājasahasranāmāvalyau mohinīrājasahasranāmāvalyaḥ
Vocativemohinīrājasahasranāmāvali mohinīrājasahasranāmāvalyau mohinīrājasahasranāmāvalyaḥ
Accusativemohinīrājasahasranāmāvalīm mohinīrājasahasranāmāvalyau mohinīrājasahasranāmāvalīḥ
Instrumentalmohinīrājasahasranāmāvalyā mohinīrājasahasranāmāvalībhyām mohinīrājasahasranāmāvalībhiḥ
Dativemohinīrājasahasranāmāvalyai mohinīrājasahasranāmāvalībhyām mohinīrājasahasranāmāvalībhyaḥ
Ablativemohinīrājasahasranāmāvalyāḥ mohinīrājasahasranāmāvalībhyām mohinīrājasahasranāmāvalībhyaḥ
Genitivemohinīrājasahasranāmāvalyāḥ mohinīrājasahasranāmāvalyoḥ mohinīrājasahasranāmāvalīnām
Locativemohinīrājasahasranāmāvalyām mohinīrājasahasranāmāvalyoḥ mohinīrājasahasranāmāvalīṣu

Compound mohinīrājasahasranāmāvali - mohinīrājasahasranāmāvalī -

Adverb -mohinīrājasahasranāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria