Declension table of ?mohaśāstra

Deva

NeuterSingularDualPlural
Nominativemohaśāstram mohaśāstre mohaśāstrāṇi
Vocativemohaśāstra mohaśāstre mohaśāstrāṇi
Accusativemohaśāstram mohaśāstre mohaśāstrāṇi
Instrumentalmohaśāstreṇa mohaśāstrābhyām mohaśāstraiḥ
Dativemohaśāstrāya mohaśāstrābhyām mohaśāstrebhyaḥ
Ablativemohaśāstrāt mohaśāstrābhyām mohaśāstrebhyaḥ
Genitivemohaśāstrasya mohaśāstrayoḥ mohaśāstrāṇām
Locativemohaśāstre mohaśāstrayoḥ mohaśāstreṣu

Compound mohaśāstra -

Adverb -mohaśāstram -mohaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria