Declension table of ?mohavatā

Deva

FeminineSingularDualPlural
Nominativemohavatā mohavate mohavatāḥ
Vocativemohavate mohavate mohavatāḥ
Accusativemohavatām mohavate mohavatāḥ
Instrumentalmohavatayā mohavatābhyām mohavatābhiḥ
Dativemohavatāyai mohavatābhyām mohavatābhyaḥ
Ablativemohavatāyāḥ mohavatābhyām mohavatābhyaḥ
Genitivemohavatāyāḥ mohavatayoḥ mohavatānām
Locativemohavatāyām mohavatayoḥ mohavatāsu

Adverb -mohavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria