Declension table of ?mohaparāyaṇā

Deva

FeminineSingularDualPlural
Nominativemohaparāyaṇā mohaparāyaṇe mohaparāyaṇāḥ
Vocativemohaparāyaṇe mohaparāyaṇe mohaparāyaṇāḥ
Accusativemohaparāyaṇām mohaparāyaṇe mohaparāyaṇāḥ
Instrumentalmohaparāyaṇayā mohaparāyaṇābhyām mohaparāyaṇābhiḥ
Dativemohaparāyaṇāyai mohaparāyaṇābhyām mohaparāyaṇābhyaḥ
Ablativemohaparāyaṇāyāḥ mohaparāyaṇābhyām mohaparāyaṇābhyaḥ
Genitivemohaparāyaṇāyāḥ mohaparāyaṇayoḥ mohaparāyaṇānām
Locativemohaparāyaṇāyām mohaparāyaṇayoḥ mohaparāyaṇāsu

Adverb -mohaparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria