Declension table of ?mohaparāyaṇa

Deva

NeuterSingularDualPlural
Nominativemohaparāyaṇam mohaparāyaṇe mohaparāyaṇāni
Vocativemohaparāyaṇa mohaparāyaṇe mohaparāyaṇāni
Accusativemohaparāyaṇam mohaparāyaṇe mohaparāyaṇāni
Instrumentalmohaparāyaṇena mohaparāyaṇābhyām mohaparāyaṇaiḥ
Dativemohaparāyaṇāya mohaparāyaṇābhyām mohaparāyaṇebhyaḥ
Ablativemohaparāyaṇāt mohaparāyaṇābhyām mohaparāyaṇebhyaḥ
Genitivemohaparāyaṇasya mohaparāyaṇayoḥ mohaparāyaṇānām
Locativemohaparāyaṇe mohaparāyaṇayoḥ mohaparāyaṇeṣu

Compound mohaparāyaṇa -

Adverb -mohaparāyaṇam -mohaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria