Declension table of ?mohaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativemohaparāyaṇaḥ mohaparāyaṇau mohaparāyaṇāḥ
Vocativemohaparāyaṇa mohaparāyaṇau mohaparāyaṇāḥ
Accusativemohaparāyaṇam mohaparāyaṇau mohaparāyaṇān
Instrumentalmohaparāyaṇena mohaparāyaṇābhyām mohaparāyaṇaiḥ mohaparāyaṇebhiḥ
Dativemohaparāyaṇāya mohaparāyaṇābhyām mohaparāyaṇebhyaḥ
Ablativemohaparāyaṇāt mohaparāyaṇābhyām mohaparāyaṇebhyaḥ
Genitivemohaparāyaṇasya mohaparāyaṇayoḥ mohaparāyaṇānām
Locativemohaparāyaṇe mohaparāyaṇayoḥ mohaparāyaṇeṣu

Compound mohaparāyaṇa -

Adverb -mohaparāyaṇam -mohaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria