Declension table of ?mohapāśa

Deva

MasculineSingularDualPlural
Nominativemohapāśaḥ mohapāśau mohapāśāḥ
Vocativemohapāśa mohapāśau mohapāśāḥ
Accusativemohapāśam mohapāśau mohapāśān
Instrumentalmohapāśena mohapāśābhyām mohapāśaiḥ mohapāśebhiḥ
Dativemohapāśāya mohapāśābhyām mohapāśebhyaḥ
Ablativemohapāśāt mohapāśābhyām mohapāśebhyaḥ
Genitivemohapāśasya mohapāśayoḥ mohapāśānām
Locativemohapāśe mohapāśayoḥ mohapāśeṣu

Compound mohapāśa -

Adverb -mohapāśam -mohapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria