Declension table of ?mohanikā

Deva

FeminineSingularDualPlural
Nominativemohanikā mohanike mohanikāḥ
Vocativemohanike mohanike mohanikāḥ
Accusativemohanikām mohanike mohanikāḥ
Instrumentalmohanikayā mohanikābhyām mohanikābhiḥ
Dativemohanikāyai mohanikābhyām mohanikābhyaḥ
Ablativemohanikāyāḥ mohanikābhyām mohanikābhyaḥ
Genitivemohanikāyāḥ mohanikayoḥ mohanikānām
Locativemohanikāyām mohanikayoḥ mohanikāsu

Adverb -mohanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria