Declension table of ?mohanīyā

Deva

FeminineSingularDualPlural
Nominativemohanīyā mohanīye mohanīyāḥ
Vocativemohanīye mohanīye mohanīyāḥ
Accusativemohanīyām mohanīye mohanīyāḥ
Instrumentalmohanīyayā mohanīyābhyām mohanīyābhiḥ
Dativemohanīyāyai mohanīyābhyām mohanīyābhyaḥ
Ablativemohanīyāyāḥ mohanīyābhyām mohanīyābhyaḥ
Genitivemohanīyāyāḥ mohanīyayoḥ mohanīyānām
Locativemohanīyāyām mohanīyayoḥ mohanīyāsu

Adverb -mohanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria