Declension table of ?mohanīya

Deva

NeuterSingularDualPlural
Nominativemohanīyam mohanīye mohanīyāni
Vocativemohanīya mohanīye mohanīyāni
Accusativemohanīyam mohanīye mohanīyāni
Instrumentalmohanīyena mohanīyābhyām mohanīyaiḥ
Dativemohanīyāya mohanīyābhyām mohanīyebhyaḥ
Ablativemohanīyāt mohanīyābhyām mohanīyebhyaḥ
Genitivemohanīyasya mohanīyayoḥ mohanīyānām
Locativemohanīye mohanīyayoḥ mohanīyeṣu

Compound mohanīya -

Adverb -mohanīyam -mohanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria