Declension table of ?mohanīya

Deva

MasculineSingularDualPlural
Nominativemohanīyaḥ mohanīyau mohanīyāḥ
Vocativemohanīya mohanīyau mohanīyāḥ
Accusativemohanīyam mohanīyau mohanīyān
Instrumentalmohanīyena mohanīyābhyām mohanīyaiḥ mohanīyebhiḥ
Dativemohanīyāya mohanīyābhyām mohanīyebhyaḥ
Ablativemohanīyāt mohanīyābhyām mohanīyebhyaḥ
Genitivemohanīyasya mohanīyayoḥ mohanīyānām
Locativemohanīye mohanīyayoḥ mohanīyeṣu

Compound mohanīya -

Adverb -mohanīyam -mohanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria