Declension table of ?mohanasaptaśatī

Deva

FeminineSingularDualPlural
Nominativemohanasaptaśatī mohanasaptaśatyau mohanasaptaśatyaḥ
Vocativemohanasaptaśati mohanasaptaśatyau mohanasaptaśatyaḥ
Accusativemohanasaptaśatīm mohanasaptaśatyau mohanasaptaśatīḥ
Instrumentalmohanasaptaśatyā mohanasaptaśatībhyām mohanasaptaśatībhiḥ
Dativemohanasaptaśatyai mohanasaptaśatībhyām mohanasaptaśatībhyaḥ
Ablativemohanasaptaśatyāḥ mohanasaptaśatībhyām mohanasaptaśatībhyaḥ
Genitivemohanasaptaśatyāḥ mohanasaptaśatyoḥ mohanasaptaśatīnām
Locativemohanasaptaśatyām mohanasaptaśatyoḥ mohanasaptaśatīṣu

Compound mohanasaptaśati - mohanasaptaśatī -

Adverb -mohanasaptaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria