Declension table of ?mohanalatā

Deva

FeminineSingularDualPlural
Nominativemohanalatā mohanalate mohanalatāḥ
Vocativemohanalate mohanalate mohanalatāḥ
Accusativemohanalatām mohanalate mohanalatāḥ
Instrumentalmohanalatayā mohanalatābhyām mohanalatābhiḥ
Dativemohanalatāyai mohanalatābhyām mohanalatābhyaḥ
Ablativemohanalatāyāḥ mohanalatābhyām mohanalatābhyaḥ
Genitivemohanalatāyāḥ mohanalatayoḥ mohanalatānām
Locativemohanalatāyām mohanalatayoḥ mohanalatāsu

Adverb -mohanalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria