Declension table of ?mohanadāsa

Deva

MasculineSingularDualPlural
Nominativemohanadāsaḥ mohanadāsau mohanadāsāḥ
Vocativemohanadāsa mohanadāsau mohanadāsāḥ
Accusativemohanadāsam mohanadāsau mohanadāsān
Instrumentalmohanadāsena mohanadāsābhyām mohanadāsaiḥ mohanadāsebhiḥ
Dativemohanadāsāya mohanadāsābhyām mohanadāsebhyaḥ
Ablativemohanadāsāt mohanadāsābhyām mohanadāsebhyaḥ
Genitivemohanadāsasya mohanadāsayoḥ mohanadāsānām
Locativemohanadāse mohanadāsayoḥ mohanadāseṣu

Compound mohanadāsa -

Adverb -mohanadāsam -mohanadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria