Declension table of ?mohacūḍottaraśāstra

Deva

NeuterSingularDualPlural
Nominativemohacūḍottaraśāstram mohacūḍottaraśāstre mohacūḍottaraśāstrāṇi
Vocativemohacūḍottaraśāstra mohacūḍottaraśāstre mohacūḍottaraśāstrāṇi
Accusativemohacūḍottaraśāstram mohacūḍottaraśāstre mohacūḍottaraśāstrāṇi
Instrumentalmohacūḍottaraśāstreṇa mohacūḍottaraśāstrābhyām mohacūḍottaraśāstraiḥ
Dativemohacūḍottaraśāstrāya mohacūḍottaraśāstrābhyām mohacūḍottaraśāstrebhyaḥ
Ablativemohacūḍottaraśāstrāt mohacūḍottaraśāstrābhyām mohacūḍottaraśāstrebhyaḥ
Genitivemohacūḍottaraśāstrasya mohacūḍottaraśāstrayoḥ mohacūḍottaraśāstrāṇām
Locativemohacūḍottaraśāstre mohacūḍottaraśāstrayoḥ mohacūḍottaraśāstreṣu

Compound mohacūḍottaraśāstra -

Adverb -mohacūḍottaraśāstram -mohacūḍottaraśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria