Declension table of ?mohacitta

Deva

NeuterSingularDualPlural
Nominativemohacittam mohacitte mohacittāni
Vocativemohacitta mohacitte mohacittāni
Accusativemohacittam mohacitte mohacittāni
Instrumentalmohacittena mohacittābhyām mohacittaiḥ
Dativemohacittāya mohacittābhyām mohacittebhyaḥ
Ablativemohacittāt mohacittābhyām mohacittebhyaḥ
Genitivemohacittasya mohacittayoḥ mohacittānām
Locativemohacitte mohacittayoḥ mohacitteṣu

Compound mohacitta -

Adverb -mohacittam -mohacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria