Declension table of ?mohātmaka

Deva

NeuterSingularDualPlural
Nominativemohātmakam mohātmake mohātmakāni
Vocativemohātmaka mohātmake mohātmakāni
Accusativemohātmakam mohātmake mohātmakāni
Instrumentalmohātmakena mohātmakābhyām mohātmakaiḥ
Dativemohātmakāya mohātmakābhyām mohātmakebhyaḥ
Ablativemohātmakāt mohātmakābhyām mohātmakebhyaḥ
Genitivemohātmakasya mohātmakayoḥ mohātmakānām
Locativemohātmake mohātmakayoḥ mohātmakeṣu

Compound mohātmaka -

Adverb -mohātmakam -mohātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria