Declension table of ?mohānta

Deva

MasculineSingularDualPlural
Nominativemohāntaḥ mohāntau mohāntāḥ
Vocativemohānta mohāntau mohāntāḥ
Accusativemohāntam mohāntau mohāntān
Instrumentalmohāntena mohāntābhyām mohāntaiḥ mohāntebhiḥ
Dativemohāntāya mohāntābhyām mohāntebhyaḥ
Ablativemohāntāt mohāntābhyām mohāntebhyaḥ
Genitivemohāntasya mohāntayoḥ mohāntānām
Locativemohānte mohāntayoḥ mohānteṣu

Compound mohānta -

Adverb -mohāntam -mohāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria