Declension table of ?mohāndhasūrya

Deva

MasculineSingularDualPlural
Nominativemohāndhasūryaḥ mohāndhasūryau mohāndhasūryāḥ
Vocativemohāndhasūrya mohāndhasūryau mohāndhasūryāḥ
Accusativemohāndhasūryam mohāndhasūryau mohāndhasūryān
Instrumentalmohāndhasūryeṇa mohāndhasūryābhyām mohāndhasūryaiḥ mohāndhasūryebhiḥ
Dativemohāndhasūryāya mohāndhasūryābhyām mohāndhasūryebhyaḥ
Ablativemohāndhasūryāt mohāndhasūryābhyām mohāndhasūryebhyaḥ
Genitivemohāndhasūryasya mohāndhasūryayoḥ mohāndhasūryāṇām
Locativemohāndhasūrye mohāndhasūryayoḥ mohāndhasūryeṣu

Compound mohāndhasūrya -

Adverb -mohāndhasūryam -mohāndhasūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria