Declension table of ?moghībhūtā

Deva

FeminineSingularDualPlural
Nominativemoghībhūtā moghībhūte moghībhūtāḥ
Vocativemoghībhūte moghībhūte moghībhūtāḥ
Accusativemoghībhūtām moghībhūte moghībhūtāḥ
Instrumentalmoghībhūtayā moghībhūtābhyām moghībhūtābhiḥ
Dativemoghībhūtāyai moghībhūtābhyām moghībhūtābhyaḥ
Ablativemoghībhūtāyāḥ moghībhūtābhyām moghībhūtābhyaḥ
Genitivemoghībhūtāyāḥ moghībhūtayoḥ moghībhūtānām
Locativemoghībhūtāyām moghībhūtayoḥ moghībhūtāsu

Adverb -moghībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria