Declension table of ?moghībhūta

Deva

MasculineSingularDualPlural
Nominativemoghībhūtaḥ moghībhūtau moghībhūtāḥ
Vocativemoghībhūta moghībhūtau moghībhūtāḥ
Accusativemoghībhūtam moghībhūtau moghībhūtān
Instrumentalmoghībhūtena moghībhūtābhyām moghībhūtaiḥ moghībhūtebhiḥ
Dativemoghībhūtāya moghībhūtābhyām moghībhūtebhyaḥ
Ablativemoghībhūtāt moghībhūtābhyām moghībhūtebhyaḥ
Genitivemoghībhūtasya moghībhūtayoḥ moghībhūtānām
Locativemoghībhūte moghībhūtayoḥ moghībhūteṣu

Compound moghībhūta -

Adverb -moghībhūtam -moghībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria