Declension table of ?moghapuṣpā

Deva

FeminineSingularDualPlural
Nominativemoghapuṣpā moghapuṣpe moghapuṣpāḥ
Vocativemoghapuṣpe moghapuṣpe moghapuṣpāḥ
Accusativemoghapuṣpām moghapuṣpe moghapuṣpāḥ
Instrumentalmoghapuṣpayā moghapuṣpābhyām moghapuṣpābhiḥ
Dativemoghapuṣpāyai moghapuṣpābhyām moghapuṣpābhyaḥ
Ablativemoghapuṣpāyāḥ moghapuṣpābhyām moghapuṣpābhyaḥ
Genitivemoghapuṣpāyāḥ moghapuṣpayoḥ moghapuṣpāṇām
Locativemoghapuṣpāyām moghapuṣpayoḥ moghapuṣpāsu

Adverb -moghapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria