Declension table of ?moghakarmaṇā

Deva

FeminineSingularDualPlural
Nominativemoghakarmaṇā moghakarmaṇe moghakarmaṇāḥ
Vocativemoghakarmaṇe moghakarmaṇe moghakarmaṇāḥ
Accusativemoghakarmaṇām moghakarmaṇe moghakarmaṇāḥ
Instrumentalmoghakarmaṇayā moghakarmaṇābhyām moghakarmaṇābhiḥ
Dativemoghakarmaṇāyai moghakarmaṇābhyām moghakarmaṇābhyaḥ
Ablativemoghakarmaṇāyāḥ moghakarmaṇābhyām moghakarmaṇābhyaḥ
Genitivemoghakarmaṇāyāḥ moghakarmaṇayoḥ moghakarmaṇānām
Locativemoghakarmaṇāyām moghakarmaṇayoḥ moghakarmaṇāsu

Adverb -moghakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria