Declension table of ?moghajñānā

Deva

FeminineSingularDualPlural
Nominativemoghajñānā moghajñāne moghajñānāḥ
Vocativemoghajñāne moghajñāne moghajñānāḥ
Accusativemoghajñānām moghajñāne moghajñānāḥ
Instrumentalmoghajñānayā moghajñānābhyām moghajñānābhiḥ
Dativemoghajñānāyai moghajñānābhyām moghajñānābhyaḥ
Ablativemoghajñānāyāḥ moghajñānābhyām moghajñānābhyaḥ
Genitivemoghajñānāyāḥ moghajñānayoḥ moghajñānānām
Locativemoghajñānāyām moghajñānayoḥ moghajñānāsu

Adverb -moghajñānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria