Declension table of ?moghajñāna

Deva

NeuterSingularDualPlural
Nominativemoghajñānam moghajñāne moghajñānāni
Vocativemoghajñāna moghajñāne moghajñānāni
Accusativemoghajñānam moghajñāne moghajñānāni
Instrumentalmoghajñānena moghajñānābhyām moghajñānaiḥ
Dativemoghajñānāya moghajñānābhyām moghajñānebhyaḥ
Ablativemoghajñānāt moghajñānābhyām moghajñānebhyaḥ
Genitivemoghajñānasya moghajñānayoḥ moghajñānānām
Locativemoghajñāne moghajñānayoḥ moghajñāneṣu

Compound moghajñāna -

Adverb -moghajñānam -moghajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria