Declension table of ?moghahāsin

Deva

NeuterSingularDualPlural
Nominativemoghahāsi moghahāsinī moghahāsīni
Vocativemoghahāsin moghahāsi moghahāsinī moghahāsīni
Accusativemoghahāsi moghahāsinī moghahāsīni
Instrumentalmoghahāsinā moghahāsibhyām moghahāsibhiḥ
Dativemoghahāsine moghahāsibhyām moghahāsibhyaḥ
Ablativemoghahāsinaḥ moghahāsibhyām moghahāsibhyaḥ
Genitivemoghahāsinaḥ moghahāsinoḥ moghahāsinām
Locativemoghahāsini moghahāsinoḥ moghahāsiṣu

Compound moghahāsi -

Adverb -moghahāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria