Declension table of ?moghabāṣpā

Deva

FeminineSingularDualPlural
Nominativemoghabāṣpā moghabāṣpe moghabāṣpāḥ
Vocativemoghabāṣpe moghabāṣpe moghabāṣpāḥ
Accusativemoghabāṣpām moghabāṣpe moghabāṣpāḥ
Instrumentalmoghabāṣpayā moghabāṣpābhyām moghabāṣpābhiḥ
Dativemoghabāṣpāyai moghabāṣpābhyām moghabāṣpābhyaḥ
Ablativemoghabāṣpāyāḥ moghabāṣpābhyām moghabāṣpābhyaḥ
Genitivemoghabāṣpāyāḥ moghabāṣpayoḥ moghabāṣpāṇām
Locativemoghabāṣpāyām moghabāṣpayoḥ moghabāṣpāsu

Adverb -moghabāṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria