Declension table of ?moghāśa

Deva

MasculineSingularDualPlural
Nominativemoghāśaḥ moghāśau moghāśāḥ
Vocativemoghāśa moghāśau moghāśāḥ
Accusativemoghāśam moghāśau moghāśān
Instrumentalmoghāśena moghāśābhyām moghāśaiḥ moghāśebhiḥ
Dativemoghāśāya moghāśābhyām moghāśebhyaḥ
Ablativemoghāśāt moghāśābhyām moghāśebhyaḥ
Genitivemoghāśasya moghāśayoḥ moghāśānām
Locativemoghāśe moghāśayoḥ moghāśeṣu

Compound moghāśa -

Adverb -moghāśam -moghāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria