Declension table of ?modoṣa

Deva

MasculineSingularDualPlural
Nominativemodoṣaḥ modoṣau modoṣāḥ
Vocativemodoṣa modoṣau modoṣāḥ
Accusativemodoṣam modoṣau modoṣān
Instrumentalmodoṣeṇa modoṣābhyām modoṣaiḥ modoṣebhiḥ
Dativemodoṣāya modoṣābhyām modoṣebhyaḥ
Ablativemodoṣāt modoṣābhyām modoṣebhyaḥ
Genitivemodoṣasya modoṣayoḥ modoṣāṇām
Locativemodoṣe modoṣayoḥ modoṣeṣu

Compound modoṣa -

Adverb -modoṣam -modoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria