Declension table of ?modanīya

Deva

NeuterSingularDualPlural
Nominativemodanīyam modanīye modanīyāni
Vocativemodanīya modanīye modanīyāni
Accusativemodanīyam modanīye modanīyāni
Instrumentalmodanīyena modanīyābhyām modanīyaiḥ
Dativemodanīyāya modanīyābhyām modanīyebhyaḥ
Ablativemodanīyāt modanīyābhyām modanīyebhyaḥ
Genitivemodanīyasya modanīyayoḥ modanīyānām
Locativemodanīye modanīyayoḥ modanīyeṣu

Compound modanīya -

Adverb -modanīyam -modanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria