Declension table of ?mocitā

Deva

FeminineSingularDualPlural
Nominativemocitā mocite mocitāḥ
Vocativemocite mocite mocitāḥ
Accusativemocitām mocite mocitāḥ
Instrumentalmocitayā mocitābhyām mocitābhiḥ
Dativemocitāyai mocitābhyām mocitābhyaḥ
Ablativemocitāyāḥ mocitābhyām mocitābhyaḥ
Genitivemocitāyāḥ mocitayoḥ mocitānām
Locativemocitāyām mocitayoḥ mocitāsu

Adverb -mocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria