Declension table of ?mocita

Deva

NeuterSingularDualPlural
Nominativemocitam mocite mocitāni
Vocativemocita mocite mocitāni
Accusativemocitam mocite mocitāni
Instrumentalmocitena mocitābhyām mocitaiḥ
Dativemocitāya mocitābhyām mocitebhyaḥ
Ablativemocitāt mocitābhyām mocitebhyaḥ
Genitivemocitasya mocitayoḥ mocitānām
Locativemocite mocitayoḥ mociteṣu

Compound mocita -

Adverb -mocitam -mocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria