Declension table of ?mocāhva

Deva

MasculineSingularDualPlural
Nominativemocāhvaḥ mocāhvau mocāhvāḥ
Vocativemocāhva mocāhvau mocāhvāḥ
Accusativemocāhvam mocāhvau mocāhvān
Instrumentalmocāhvena mocāhvābhyām mocāhvaiḥ mocāhvebhiḥ
Dativemocāhvāya mocāhvābhyām mocāhvebhyaḥ
Ablativemocāhvāt mocāhvābhyām mocāhvebhyaḥ
Genitivemocāhvasya mocāhvayoḥ mocāhvānām
Locativemocāhve mocāhvayoḥ mocāhveṣu

Compound mocāhva -

Adverb -mocāhvam -mocāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria