Declension table of ?moṭana

Deva

MasculineSingularDualPlural
Nominativemoṭanaḥ moṭanau moṭanāḥ
Vocativemoṭana moṭanau moṭanāḥ
Accusativemoṭanam moṭanau moṭanān
Instrumentalmoṭanena moṭanābhyām moṭanaiḥ moṭanebhiḥ
Dativemoṭanāya moṭanābhyām moṭanebhyaḥ
Ablativemoṭanāt moṭanābhyām moṭanebhyaḥ
Genitivemoṭanasya moṭanayoḥ moṭanānām
Locativemoṭane moṭanayoḥ moṭaneṣu

Compound moṭana -

Adverb -moṭanam -moṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria