Declension table of ?moṣya

Deva

NeuterSingularDualPlural
Nominativemoṣyam moṣye moṣyāṇi
Vocativemoṣya moṣye moṣyāṇi
Accusativemoṣyam moṣye moṣyāṇi
Instrumentalmoṣyeṇa moṣyābhyām moṣyaiḥ
Dativemoṣyāya moṣyābhyām moṣyebhyaḥ
Ablativemoṣyāt moṣyābhyām moṣyebhyaḥ
Genitivemoṣyasya moṣyayoḥ moṣyāṇām
Locativemoṣye moṣyayoḥ moṣyeṣu

Compound moṣya -

Adverb -moṣyam -moṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria