Declension table of ?moṣya

Deva

MasculineSingularDualPlural
Nominativemoṣyaḥ moṣyau moṣyāḥ
Vocativemoṣya moṣyau moṣyāḥ
Accusativemoṣyam moṣyau moṣyān
Instrumentalmoṣyeṇa moṣyābhyām moṣyaiḥ moṣyebhiḥ
Dativemoṣyāya moṣyābhyām moṣyebhyaḥ
Ablativemoṣyāt moṣyābhyām moṣyebhyaḥ
Genitivemoṣyasya moṣyayoḥ moṣyāṇām
Locativemoṣye moṣyayoḥ moṣyeṣu

Compound moṣya -

Adverb -moṣyam -moṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria