Declension table of ?moṣaka

Deva

MasculineSingularDualPlural
Nominativemoṣakaḥ moṣakau moṣakāḥ
Vocativemoṣaka moṣakau moṣakāḥ
Accusativemoṣakam moṣakau moṣakān
Instrumentalmoṣakeṇa moṣakābhyām moṣakaiḥ moṣakebhiḥ
Dativemoṣakāya moṣakābhyām moṣakebhyaḥ
Ablativemoṣakāt moṣakābhyām moṣakebhyaḥ
Genitivemoṣakasya moṣakayoḥ moṣakāṇām
Locativemoṣake moṣakayoḥ moṣakeṣu

Compound moṣaka -

Adverb -moṣakam -moṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria