Declension table of ?moṣaṇā

Deva

FeminineSingularDualPlural
Nominativemoṣaṇā moṣaṇe moṣaṇāḥ
Vocativemoṣaṇe moṣaṇe moṣaṇāḥ
Accusativemoṣaṇām moṣaṇe moṣaṇāḥ
Instrumentalmoṣaṇayā moṣaṇābhyām moṣaṇābhiḥ
Dativemoṣaṇāyai moṣaṇābhyām moṣaṇābhyaḥ
Ablativemoṣaṇāyāḥ moṣaṇābhyām moṣaṇābhyaḥ
Genitivemoṣaṇāyāḥ moṣaṇayoḥ moṣaṇānām
Locativemoṣaṇāyām moṣaṇayoḥ moṣaṇāsu

Adverb -moṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria