Declension table of ?moṣaṇa

Deva

NeuterSingularDualPlural
Nominativemoṣaṇam moṣaṇe moṣaṇāni
Vocativemoṣaṇa moṣaṇe moṣaṇāni
Accusativemoṣaṇam moṣaṇe moṣaṇāni
Instrumentalmoṣaṇena moṣaṇābhyām moṣaṇaiḥ
Dativemoṣaṇāya moṣaṇābhyām moṣaṇebhyaḥ
Ablativemoṣaṇāt moṣaṇābhyām moṣaṇebhyaḥ
Genitivemoṣaṇasya moṣaṇayoḥ moṣaṇānām
Locativemoṣaṇe moṣaṇayoḥ moṣaṇeṣu

Compound moṣaṇa -

Adverb -moṣaṇam -moṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria