Declension table of ?moṣaṇa

Deva

MasculineSingularDualPlural
Nominativemoṣaṇaḥ moṣaṇau moṣaṇāḥ
Vocativemoṣaṇa moṣaṇau moṣaṇāḥ
Accusativemoṣaṇam moṣaṇau moṣaṇān
Instrumentalmoṣaṇena moṣaṇābhyām moṣaṇaiḥ moṣaṇebhiḥ
Dativemoṣaṇāya moṣaṇābhyām moṣaṇebhyaḥ
Ablativemoṣaṇāt moṣaṇābhyām moṣaṇebhyaḥ
Genitivemoṣaṇasya moṣaṇayoḥ moṣaṇānām
Locativemoṣaṇe moṣaṇayoḥ moṣaṇeṣu

Compound moṣaṇa -

Adverb -moṣaṇam -moṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria