Declension table of ?moḍha

Deva

MasculineSingularDualPlural
Nominativemoḍhaḥ moḍhau moḍhāḥ
Vocativemoḍha moḍhau moḍhāḥ
Accusativemoḍham moḍhau moḍhān
Instrumentalmoḍhena moḍhābhyām moḍhaiḥ moḍhebhiḥ
Dativemoḍhāya moḍhābhyām moḍhebhyaḥ
Ablativemoḍhāt moḍhābhyām moḍhebhyaḥ
Genitivemoḍhasya moḍhayoḥ moḍhānām
Locativemoḍhe moḍhayoḥ moḍheṣu

Compound moḍha -

Adverb -moḍham -moḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria